Declension table of ?sammantavya

Deva

MasculineSingularDualPlural
Nominativesammantavyaḥ sammantavyau sammantavyāḥ
Vocativesammantavya sammantavyau sammantavyāḥ
Accusativesammantavyam sammantavyau sammantavyān
Instrumentalsammantavyena sammantavyābhyām sammantavyaiḥ sammantavyebhiḥ
Dativesammantavyāya sammantavyābhyām sammantavyebhyaḥ
Ablativesammantavyāt sammantavyābhyām sammantavyebhyaḥ
Genitivesammantavyasya sammantavyayoḥ sammantavyānām
Locativesammantavye sammantavyayoḥ sammantavyeṣu

Compound sammantavya -

Adverb -sammantavyam -sammantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria