Declension table of ?sammātṛ

Deva

MasculineSingularDualPlural
Nominativesammātā sammātārau sammātāraḥ
Vocativesammātaḥ sammātārau sammātāraḥ
Accusativesammātāram sammātārau sammātṝn
Instrumentalsammātrā sammātṛbhyām sammātṛbhiḥ
Dativesammātre sammātṛbhyām sammātṛbhyaḥ
Ablativesammātuḥ sammātṛbhyām sammātṛbhyaḥ
Genitivesammātuḥ sammātroḥ sammātṝṇām
Locativesammātari sammātroḥ sammātṛṣu

Compound sammātṛ -

Adverb -sammātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria