Declension table of ?sammārjita

Deva

NeuterSingularDualPlural
Nominativesammārjitam sammārjite sammārjitāni
Vocativesammārjita sammārjite sammārjitāni
Accusativesammārjitam sammārjite sammārjitāni
Instrumentalsammārjitena sammārjitābhyām sammārjitaiḥ
Dativesammārjitāya sammārjitābhyām sammārjitebhyaḥ
Ablativesammārjitāt sammārjitābhyām sammārjitebhyaḥ
Genitivesammārjitasya sammārjitayoḥ sammārjitānām
Locativesammārjite sammārjitayoḥ sammārjiteṣu

Compound sammārjita -

Adverb -sammārjitam -sammārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria