Declension table of ?sammārjita

Deva

MasculineSingularDualPlural
Nominativesammārjitaḥ sammārjitau sammārjitāḥ
Vocativesammārjita sammārjitau sammārjitāḥ
Accusativesammārjitam sammārjitau sammārjitān
Instrumentalsammārjitena sammārjitābhyām sammārjitaiḥ sammārjitebhiḥ
Dativesammārjitāya sammārjitābhyām sammārjitebhyaḥ
Ablativesammārjitāt sammārjitābhyām sammārjitebhyaḥ
Genitivesammārjitasya sammārjitayoḥ sammārjitānām
Locativesammārjite sammārjitayoḥ sammārjiteṣu

Compound sammārjita -

Adverb -sammārjitam -sammārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria