Declension table of ?sammārga

Deva

MasculineSingularDualPlural
Nominativesammārgaḥ sammārgau sammārgāḥ
Vocativesammārga sammārgau sammārgāḥ
Accusativesammārgam sammārgau sammārgān
Instrumentalsammārgeṇa sammārgābhyām sammārgaiḥ sammārgebhiḥ
Dativesammārgāya sammārgābhyām sammārgebhyaḥ
Ablativesammārgāt sammārgābhyām sammārgebhyaḥ
Genitivesammārgasya sammārgayoḥ sammārgāṇām
Locativesammārge sammārgayoḥ sammārgeṣu

Compound sammārga -

Adverb -sammārgam -sammārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria