Declension table of ?sammānitavimānitā

Deva

FeminineSingularDualPlural
Nominativesammānitavimānitā sammānitavimānite sammānitavimānitāḥ
Vocativesammānitavimānite sammānitavimānite sammānitavimānitāḥ
Accusativesammānitavimānitām sammānitavimānite sammānitavimānitāḥ
Instrumentalsammānitavimānitayā sammānitavimānitābhyām sammānitavimānitābhiḥ
Dativesammānitavimānitāyai sammānitavimānitābhyām sammānitavimānitābhyaḥ
Ablativesammānitavimānitāyāḥ sammānitavimānitābhyām sammānitavimānitābhyaḥ
Genitivesammānitavimānitāyāḥ sammānitavimānitayoḥ sammānitavimānitānām
Locativesammānitavimānitāyām sammānitavimānitayoḥ sammānitavimānitāsu

Adverb -sammānitavimānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria