Declension table of ?sammānitavimānita

Deva

NeuterSingularDualPlural
Nominativesammānitavimānitam sammānitavimānite sammānitavimānitāni
Vocativesammānitavimānita sammānitavimānite sammānitavimānitāni
Accusativesammānitavimānitam sammānitavimānite sammānitavimānitāni
Instrumentalsammānitavimānitena sammānitavimānitābhyām sammānitavimānitaiḥ
Dativesammānitavimānitāya sammānitavimānitābhyām sammānitavimānitebhyaḥ
Ablativesammānitavimānitāt sammānitavimānitābhyām sammānitavimānitebhyaḥ
Genitivesammānitavimānitasya sammānitavimānitayoḥ sammānitavimānitānām
Locativesammānitavimānite sammānitavimānitayoḥ sammānitavimāniteṣu

Compound sammānitavimānita -

Adverb -sammānitavimānitam -sammānitavimānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria