Declension table of ?sammānitavimānita

Deva

MasculineSingularDualPlural
Nominativesammānitavimānitaḥ sammānitavimānitau sammānitavimānitāḥ
Vocativesammānitavimānita sammānitavimānitau sammānitavimānitāḥ
Accusativesammānitavimānitam sammānitavimānitau sammānitavimānitān
Instrumentalsammānitavimānitena sammānitavimānitābhyām sammānitavimānitaiḥ sammānitavimānitebhiḥ
Dativesammānitavimānitāya sammānitavimānitābhyām sammānitavimānitebhyaḥ
Ablativesammānitavimānitāt sammānitavimānitābhyām sammānitavimānitebhyaḥ
Genitivesammānitavimānitasya sammānitavimānitayoḥ sammānitavimānitānām
Locativesammānitavimānite sammānitavimānitayoḥ sammānitavimāniteṣu

Compound sammānitavimānita -

Adverb -sammānitavimānitam -sammānitavimānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria