Declension table of ?sammānitā

Deva

FeminineSingularDualPlural
Nominativesammānitā sammānite sammānitāḥ
Vocativesammānite sammānite sammānitāḥ
Accusativesammānitām sammānite sammānitāḥ
Instrumentalsammānitayā sammānitābhyām sammānitābhiḥ
Dativesammānitāyai sammānitābhyām sammānitābhyaḥ
Ablativesammānitāyāḥ sammānitābhyām sammānitābhyaḥ
Genitivesammānitāyāḥ sammānitayoḥ sammānitānām
Locativesammānitāyām sammānitayoḥ sammānitāsu

Adverb -sammānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria