Declension table of ?sammānita

Deva

NeuterSingularDualPlural
Nominativesammānitam sammānite sammānitāni
Vocativesammānita sammānite sammānitāni
Accusativesammānitam sammānite sammānitāni
Instrumentalsammānitena sammānitābhyām sammānitaiḥ
Dativesammānitāya sammānitābhyām sammānitebhyaḥ
Ablativesammānitāt sammānitābhyām sammānitebhyaḥ
Genitivesammānitasya sammānitayoḥ sammānitānām
Locativesammānite sammānitayoḥ sammāniteṣu

Compound sammānita -

Adverb -sammānitam -sammānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria