Declension table of ?sammānana

Deva

NeuterSingularDualPlural
Nominativesammānanam sammānane sammānanāni
Vocativesammānana sammānane sammānanāni
Accusativesammānanam sammānane sammānanāni
Instrumentalsammānanena sammānanābhyām sammānanaiḥ
Dativesammānanāya sammānanābhyām sammānanebhyaḥ
Ablativesammānanāt sammānanābhyām sammānanebhyaḥ
Genitivesammānanasya sammānanayoḥ sammānanānām
Locativesammānane sammānanayoḥ sammānaneṣu

Compound sammānana -

Adverb -sammānanam -sammānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria