Declension table of ?sammānakara

Deva

NeuterSingularDualPlural
Nominativesammānakaram sammānakare sammānakarāṇi
Vocativesammānakara sammānakare sammānakarāṇi
Accusativesammānakaram sammānakare sammānakarāṇi
Instrumentalsammānakareṇa sammānakarābhyām sammānakaraiḥ
Dativesammānakarāya sammānakarābhyām sammānakarebhyaḥ
Ablativesammānakarāt sammānakarābhyām sammānakarebhyaḥ
Genitivesammānakarasya sammānakarayoḥ sammānakarāṇām
Locativesammānakare sammānakarayoḥ sammānakareṣu

Compound sammānakara -

Adverb -sammānakaram -sammānakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria