Declension table of ?sammāda

Deva

MasculineSingularDualPlural
Nominativesammādaḥ sammādau sammādāḥ
Vocativesammāda sammādau sammādāḥ
Accusativesammādam sammādau sammādān
Instrumentalsammādena sammādābhyām sammādaiḥ sammādebhiḥ
Dativesammādāya sammādābhyām sammādebhyaḥ
Ablativesammādāt sammādābhyām sammādebhyaḥ
Genitivesammādasya sammādayoḥ sammādānām
Locativesammāde sammādayoḥ sammādeṣu

Compound sammāda -

Adverb -sammādam -sammādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria