Declension table of ?sammṛtā

Deva

FeminineSingularDualPlural
Nominativesammṛtā sammṛte sammṛtāḥ
Vocativesammṛte sammṛte sammṛtāḥ
Accusativesammṛtām sammṛte sammṛtāḥ
Instrumentalsammṛtayā sammṛtābhyām sammṛtābhiḥ
Dativesammṛtāyai sammṛtābhyām sammṛtābhyaḥ
Ablativesammṛtāyāḥ sammṛtābhyām sammṛtābhyaḥ
Genitivesammṛtāyāḥ sammṛtayoḥ sammṛtānām
Locativesammṛtāyām sammṛtayoḥ sammṛtāsu

Adverb -sammṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria