Declension table of ?sammṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesammṛṣṭā sammṛṣṭe sammṛṣṭāḥ
Vocativesammṛṣṭe sammṛṣṭe sammṛṣṭāḥ
Accusativesammṛṣṭām sammṛṣṭe sammṛṣṭāḥ
Instrumentalsammṛṣṭayā sammṛṣṭābhyām sammṛṣṭābhiḥ
Dativesammṛṣṭāyai sammṛṣṭābhyām sammṛṣṭābhyaḥ
Ablativesammṛṣṭāyāḥ sammṛṣṭābhyām sammṛṣṭābhyaḥ
Genitivesammṛṣṭāyāḥ sammṛṣṭayoḥ sammṛṣṭānām
Locativesammṛṣṭāyām sammṛṣṭayoḥ sammṛṣṭāsu

Adverb -sammṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria