Declension table of ?samittva

Deva

NeuterSingularDualPlural
Nominativesamittvam samittve samittvāni
Vocativesamittva samittve samittvāni
Accusativesamittvam samittve samittvāni
Instrumentalsamittvena samittvābhyām samittvaiḥ
Dativesamittvāya samittvābhyām samittvebhyaḥ
Ablativesamittvāt samittvābhyām samittvebhyaḥ
Genitivesamittvasya samittvayoḥ samittvānām
Locativesamittve samittvayoḥ samittveṣu

Compound samittva -

Adverb -samittvam -samittvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria