Declension table of ?samitpūla

Deva

MasculineSingularDualPlural
Nominativesamitpūlaḥ samitpūlau samitpūlāḥ
Vocativesamitpūla samitpūlau samitpūlāḥ
Accusativesamitpūlam samitpūlau samitpūlān
Instrumentalsamitpūlena samitpūlābhyām samitpūlaiḥ samitpūlebhiḥ
Dativesamitpūlāya samitpūlābhyām samitpūlebhyaḥ
Ablativesamitpūlāt samitpūlābhyām samitpūlebhyaḥ
Genitivesamitpūlasya samitpūlayoḥ samitpūlānām
Locativesamitpūle samitpūlayoḥ samitpūleṣu

Compound samitpūla -

Adverb -samitpūlam -samitpūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria