Declension table of ?samitpāntha

Deva

MasculineSingularDualPlural
Nominativesamitpānthaḥ samitpānthau samitpānthāḥ
Vocativesamitpāntha samitpānthau samitpānthāḥ
Accusativesamitpāntham samitpānthau samitpānthān
Instrumentalsamitpānthena samitpānthābhyām samitpānthaiḥ samitpānthebhiḥ
Dativesamitpānthāya samitpānthābhyām samitpānthebhyaḥ
Ablativesamitpānthāt samitpānthābhyām samitpānthebhyaḥ
Genitivesamitpānthasya samitpānthayoḥ samitpānthānām
Locativesamitpānthe samitpānthayoḥ samitpāntheṣu

Compound samitpāntha -

Adverb -samitpāntham -samitpānthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria