Declension table of ?samitkalāpa

Deva

MasculineSingularDualPlural
Nominativesamitkalāpaḥ samitkalāpau samitkalāpāḥ
Vocativesamitkalāpa samitkalāpau samitkalāpāḥ
Accusativesamitkalāpam samitkalāpau samitkalāpān
Instrumentalsamitkalāpena samitkalāpābhyām samitkalāpaiḥ samitkalāpebhiḥ
Dativesamitkalāpāya samitkalāpābhyām samitkalāpebhyaḥ
Ablativesamitkalāpāt samitkalāpābhyām samitkalāpebhyaḥ
Genitivesamitkalāpasya samitkalāpayoḥ samitkalāpānām
Locativesamitkalāpe samitkalāpayoḥ samitkalāpeṣu

Compound samitkalāpa -

Adverb -samitkalāpam -samitkalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria