Declension table of ?samitkāṣṭha

Deva

NeuterSingularDualPlural
Nominativesamitkāṣṭham samitkāṣṭhe samitkāṣṭhāni
Vocativesamitkāṣṭha samitkāṣṭhe samitkāṣṭhāni
Accusativesamitkāṣṭham samitkāṣṭhe samitkāṣṭhāni
Instrumentalsamitkāṣṭhena samitkāṣṭhābhyām samitkāṣṭhaiḥ
Dativesamitkāṣṭhāya samitkāṣṭhābhyām samitkāṣṭhebhyaḥ
Ablativesamitkāṣṭhāt samitkāṣṭhābhyām samitkāṣṭhebhyaḥ
Genitivesamitkāṣṭhasya samitkāṣṭhayoḥ samitkāṣṭhānām
Locativesamitkāṣṭhe samitkāṣṭhayoḥ samitkāṣṭheṣu

Compound samitkāṣṭha -

Adverb -samitkāṣṭham -samitkāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria