Declension table of ?samitiṅgama

Deva

MasculineSingularDualPlural
Nominativesamitiṅgamaḥ samitiṅgamau samitiṅgamāḥ
Vocativesamitiṅgama samitiṅgamau samitiṅgamāḥ
Accusativesamitiṅgamam samitiṅgamau samitiṅgamān
Instrumentalsamitiṅgamena samitiṅgamābhyām samitiṅgamaiḥ samitiṅgamebhiḥ
Dativesamitiṅgamāya samitiṅgamābhyām samitiṅgamebhyaḥ
Ablativesamitiṅgamāt samitiṅgamābhyām samitiṅgamebhyaḥ
Genitivesamitiṅgamasya samitiṅgamayoḥ samitiṅgamānām
Locativesamitiṅgame samitiṅgamayoḥ samitiṅgameṣu

Compound samitiṅgama -

Adverb -samitiṅgamam -samitiṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria