Declension table of ?samīya

Deva

NeuterSingularDualPlural
Nominativesamīyam samīye samīyāni
Vocativesamīya samīye samīyāni
Accusativesamīyam samīye samīyāni
Instrumentalsamīyena samīyābhyām samīyaiḥ
Dativesamīyāya samīyābhyām samīyebhyaḥ
Ablativesamīyāt samīyābhyām samīyebhyaḥ
Genitivesamīyasya samīyayoḥ samīyānām
Locativesamīye samīyayoḥ samīyeṣu

Compound samīya -

Adverb -samīyam -samīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria