Declension table of ?samīritā

Deva

FeminineSingularDualPlural
Nominativesamīritā samīrite samīritāḥ
Vocativesamīrite samīrite samīritāḥ
Accusativesamīritām samīrite samīritāḥ
Instrumentalsamīritayā samīritābhyām samīritābhiḥ
Dativesamīritāyai samīritābhyām samīritābhyaḥ
Ablativesamīritāyāḥ samīritābhyām samīritābhyaḥ
Genitivesamīritāyāḥ samīritayoḥ samīritānām
Locativesamīritāyām samīritayoḥ samīritāsu

Adverb -samīritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria