Declension table of ?samīralakṣman

Deva

NeuterSingularDualPlural
Nominativesamīralakṣma samīralakṣmaṇī samīralakṣmāṇi
Vocativesamīralakṣman samīralakṣma samīralakṣmaṇī samīralakṣmāṇi
Accusativesamīralakṣma samīralakṣmaṇī samīralakṣmāṇi
Instrumentalsamīralakṣmaṇā samīralakṣmabhyām samīralakṣmabhiḥ
Dativesamīralakṣmaṇe samīralakṣmabhyām samīralakṣmabhyaḥ
Ablativesamīralakṣmaṇaḥ samīralakṣmabhyām samīralakṣmabhyaḥ
Genitivesamīralakṣmaṇaḥ samīralakṣmaṇoḥ samīralakṣmaṇām
Locativesamīralakṣmaṇi samīralakṣmaṇoḥ samīralakṣmasu

Compound samīralakṣma -

Adverb -samīralakṣma -samīralakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria