Declension table of ?samīraṇasahāyā

Deva

FeminineSingularDualPlural
Nominativesamīraṇasahāyā samīraṇasahāye samīraṇasahāyāḥ
Vocativesamīraṇasahāye samīraṇasahāye samīraṇasahāyāḥ
Accusativesamīraṇasahāyām samīraṇasahāye samīraṇasahāyāḥ
Instrumentalsamīraṇasahāyayā samīraṇasahāyābhyām samīraṇasahāyābhiḥ
Dativesamīraṇasahāyāyai samīraṇasahāyābhyām samīraṇasahāyābhyaḥ
Ablativesamīraṇasahāyāyāḥ samīraṇasahāyābhyām samīraṇasahāyābhyaḥ
Genitivesamīraṇasahāyāyāḥ samīraṇasahāyayoḥ samīraṇasahāyānām
Locativesamīraṇasahāyāyām samīraṇasahāyayoḥ samīraṇasahāyāsu

Adverb -samīraṇasahāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria