Declension table of ?samīraṇasahāya

Deva

NeuterSingularDualPlural
Nominativesamīraṇasahāyam samīraṇasahāye samīraṇasahāyāni
Vocativesamīraṇasahāya samīraṇasahāye samīraṇasahāyāni
Accusativesamīraṇasahāyam samīraṇasahāye samīraṇasahāyāni
Instrumentalsamīraṇasahāyena samīraṇasahāyābhyām samīraṇasahāyaiḥ
Dativesamīraṇasahāyāya samīraṇasahāyābhyām samīraṇasahāyebhyaḥ
Ablativesamīraṇasahāyāt samīraṇasahāyābhyām samīraṇasahāyebhyaḥ
Genitivesamīraṇasahāyasya samīraṇasahāyayoḥ samīraṇasahāyānām
Locativesamīraṇasahāye samīraṇasahāyayoḥ samīraṇasahāyeṣu

Compound samīraṇasahāya -

Adverb -samīraṇasahāyam -samīraṇasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria