Declension table of ?samīraṇasahāya

Deva

MasculineSingularDualPlural
Nominativesamīraṇasahāyaḥ samīraṇasahāyau samīraṇasahāyāḥ
Vocativesamīraṇasahāya samīraṇasahāyau samīraṇasahāyāḥ
Accusativesamīraṇasahāyam samīraṇasahāyau samīraṇasahāyān
Instrumentalsamīraṇasahāyena samīraṇasahāyābhyām samīraṇasahāyaiḥ samīraṇasahāyebhiḥ
Dativesamīraṇasahāyāya samīraṇasahāyābhyām samīraṇasahāyebhyaḥ
Ablativesamīraṇasahāyāt samīraṇasahāyābhyām samīraṇasahāyebhyaḥ
Genitivesamīraṇasahāyasya samīraṇasahāyayoḥ samīraṇasahāyānām
Locativesamīraṇasahāye samīraṇasahāyayoḥ samīraṇasahāyeṣu

Compound samīraṇasahāya -

Adverb -samīraṇasahāyam -samīraṇasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria