Declension table of samīpsita

Deva

MasculineSingularDualPlural
Nominativesamīpsitaḥ samīpsitau samīpsitāḥ
Vocativesamīpsita samīpsitau samīpsitāḥ
Accusativesamīpsitam samīpsitau samīpsitān
Instrumentalsamīpsitena samīpsitābhyām samīpsitaiḥ
Dativesamīpsitāya samīpsitābhyām samīpsitebhyaḥ
Ablativesamīpsitāt samīpsitābhyām samīpsitebhyaḥ
Genitivesamīpsitasya samīpsitayoḥ samīpsitānām
Locativesamīpsite samīpsitayoḥ samīpsiteṣu

Compound samīpsita -

Adverb -samīpsitam -samīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria