Declension table of ?samīpatva

Deva

NeuterSingularDualPlural
Nominativesamīpatvam samīpatve samīpatvāni
Vocativesamīpatva samīpatve samīpatvāni
Accusativesamīpatvam samīpatve samīpatvāni
Instrumentalsamīpatvena samīpatvābhyām samīpatvaiḥ
Dativesamīpatvāya samīpatvābhyām samīpatvebhyaḥ
Ablativesamīpatvāt samīpatvābhyām samīpatvebhyaḥ
Genitivesamīpatvasya samīpatvayoḥ samīpatvānām
Locativesamīpatve samīpatvayoḥ samīpatveṣu

Compound samīpatva -

Adverb -samīpatvam -samīpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria