Declension table of ?samīpatā

Deva

FeminineSingularDualPlural
Nominativesamīpatā samīpate samīpatāḥ
Vocativesamīpate samīpate samīpatāḥ
Accusativesamīpatām samīpate samīpatāḥ
Instrumentalsamīpatayā samīpatābhyām samīpatābhiḥ
Dativesamīpatāyai samīpatābhyām samīpatābhyaḥ
Ablativesamīpatāyāḥ samīpatābhyām samīpatābhyaḥ
Genitivesamīpatāyāḥ samīpatayoḥ samīpatānām
Locativesamīpatāyām samīpatayoḥ samīpatāsu

Adverb -samīpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria