Declension table of ?samīpasthāna

Deva

NeuterSingularDualPlural
Nominativesamīpasthānam samīpasthāne samīpasthānāni
Vocativesamīpasthāna samīpasthāne samīpasthānāni
Accusativesamīpasthānam samīpasthāne samīpasthānāni
Instrumentalsamīpasthānena samīpasthānābhyām samīpasthānaiḥ
Dativesamīpasthānāya samīpasthānābhyām samīpasthānebhyaḥ
Ablativesamīpasthānāt samīpasthānābhyām samīpasthānebhyaḥ
Genitivesamīpasthānasya samīpasthānayoḥ samīpasthānānām
Locativesamīpasthāne samīpasthānayoḥ samīpasthāneṣu

Compound samīpasthāna -

Adverb -samīpasthānam -samīpasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria