Declension table of ?samīpaka

Deva

NeuterSingularDualPlural
Nominativesamīpakam samīpake samīpakāni
Vocativesamīpaka samīpake samīpakāni
Accusativesamīpakam samīpake samīpakāni
Instrumentalsamīpakena samīpakābhyām samīpakaiḥ
Dativesamīpakāya samīpakābhyām samīpakebhyaḥ
Ablativesamīpakāt samīpakābhyām samīpakebhyaḥ
Genitivesamīpakasya samīpakayoḥ samīpakānām
Locativesamīpake samīpakayoḥ samīpakeṣu

Compound samīpaka -

Adverb -samīpakam -samīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria