Declension table of ?samīpabhāj

Deva

NeuterSingularDualPlural
Nominativesamīpabhāk samīpabhājī samīpabhāñji
Vocativesamīpabhāk samīpabhājī samīpabhāñji
Accusativesamīpabhāk samīpabhājī samīpabhāñji
Instrumentalsamīpabhājā samīpabhāgbhyām samīpabhāgbhiḥ
Dativesamīpabhāje samīpabhāgbhyām samīpabhāgbhyaḥ
Ablativesamīpabhājaḥ samīpabhāgbhyām samīpabhāgbhyaḥ
Genitivesamīpabhājaḥ samīpabhājoḥ samīpabhājām
Locativesamīpabhāji samīpabhājoḥ samīpabhākṣu

Compound samīpabhāk -

Adverb -samīpabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria