Declension table of ?samīpabhāj

Deva

MasculineSingularDualPlural
Nominativesamīpabhāk samīpabhājau samīpabhājaḥ
Vocativesamīpabhāk samīpabhājau samīpabhājaḥ
Accusativesamīpabhājam samīpabhājau samīpabhājaḥ
Instrumentalsamīpabhājā samīpabhāgbhyām samīpabhāgbhiḥ
Dativesamīpabhāje samīpabhāgbhyām samīpabhāgbhyaḥ
Ablativesamīpabhājaḥ samīpabhāgbhyām samīpabhāgbhyaḥ
Genitivesamīpabhājaḥ samīpabhājoḥ samīpabhājām
Locativesamīpabhāji samīpabhājoḥ samīpabhākṣu

Compound samīpabhāk -

Adverb -samīpabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria