Declension table of ?samīpāvasitā

Deva

FeminineSingularDualPlural
Nominativesamīpāvasitā samīpāvasite samīpāvasitāḥ
Vocativesamīpāvasite samīpāvasite samīpāvasitāḥ
Accusativesamīpāvasitām samīpāvasite samīpāvasitāḥ
Instrumentalsamīpāvasitayā samīpāvasitābhyām samīpāvasitābhiḥ
Dativesamīpāvasitāyai samīpāvasitābhyām samīpāvasitābhyaḥ
Ablativesamīpāvasitāyāḥ samīpāvasitābhyām samīpāvasitābhyaḥ
Genitivesamīpāvasitāyāḥ samīpāvasitayoḥ samīpāvasitānām
Locativesamīpāvasitāyām samīpāvasitayoḥ samīpāvasitāsu

Adverb -samīpāvasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria