Declension table of ?samīpāvasita

Deva

MasculineSingularDualPlural
Nominativesamīpāvasitaḥ samīpāvasitau samīpāvasitāḥ
Vocativesamīpāvasita samīpāvasitau samīpāvasitāḥ
Accusativesamīpāvasitam samīpāvasitau samīpāvasitān
Instrumentalsamīpāvasitena samīpāvasitābhyām samīpāvasitaiḥ samīpāvasitebhiḥ
Dativesamīpāvasitāya samīpāvasitābhyām samīpāvasitebhyaḥ
Ablativesamīpāvasitāt samīpāvasitābhyām samīpāvasitebhyaḥ
Genitivesamīpāvasitasya samīpāvasitayoḥ samīpāvasitānām
Locativesamīpāvasite samīpāvasitayoḥ samīpāvasiteṣu

Compound samīpāvasita -

Adverb -samīpāvasitam -samīpāvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria