Declension table of ?samīkṣitavyā

Deva

FeminineSingularDualPlural
Nominativesamīkṣitavyā samīkṣitavye samīkṣitavyāḥ
Vocativesamīkṣitavye samīkṣitavye samīkṣitavyāḥ
Accusativesamīkṣitavyām samīkṣitavye samīkṣitavyāḥ
Instrumentalsamīkṣitavyayā samīkṣitavyābhyām samīkṣitavyābhiḥ
Dativesamīkṣitavyāyai samīkṣitavyābhyām samīkṣitavyābhyaḥ
Ablativesamīkṣitavyāyāḥ samīkṣitavyābhyām samīkṣitavyābhyaḥ
Genitivesamīkṣitavyāyāḥ samīkṣitavyayoḥ samīkṣitavyānām
Locativesamīkṣitavyāyām samīkṣitavyayoḥ samīkṣitavyāsu

Adverb -samīkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria