Declension table of samīkṣitavya

Deva

MasculineSingularDualPlural
Nominativesamīkṣitavyaḥ samīkṣitavyau samīkṣitavyāḥ
Vocativesamīkṣitavya samīkṣitavyau samīkṣitavyāḥ
Accusativesamīkṣitavyam samīkṣitavyau samīkṣitavyān
Instrumentalsamīkṣitavyena samīkṣitavyābhyām samīkṣitavyaiḥ samīkṣitavyebhiḥ
Dativesamīkṣitavyāya samīkṣitavyābhyām samīkṣitavyebhyaḥ
Ablativesamīkṣitavyāt samīkṣitavyābhyām samīkṣitavyebhyaḥ
Genitivesamīkṣitavyasya samīkṣitavyayoḥ samīkṣitavyānām
Locativesamīkṣitavye samīkṣitavyayoḥ samīkṣitavyeṣu

Compound samīkṣitavya -

Adverb -samīkṣitavyam -samīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria