Declension table of ?samīkṛta

Deva

NeuterSingularDualPlural
Nominativesamīkṛtam samīkṛte samīkṛtāni
Vocativesamīkṛta samīkṛte samīkṛtāni
Accusativesamīkṛtam samīkṛte samīkṛtāni
Instrumentalsamīkṛtena samīkṛtābhyām samīkṛtaiḥ
Dativesamīkṛtāya samīkṛtābhyām samīkṛtebhyaḥ
Ablativesamīkṛtāt samīkṛtābhyām samīkṛtebhyaḥ
Genitivesamīkṛtasya samīkṛtayoḥ samīkṛtānām
Locativesamīkṛte samīkṛtayoḥ samīkṛteṣu

Compound samīkṛta -

Adverb -samīkṛtam -samīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria