Declension table of ?samīkṛta

Deva

MasculineSingularDualPlural
Nominativesamīkṛtaḥ samīkṛtau samīkṛtāḥ
Vocativesamīkṛta samīkṛtau samīkṛtāḥ
Accusativesamīkṛtam samīkṛtau samīkṛtān
Instrumentalsamīkṛtena samīkṛtābhyām samīkṛtaiḥ samīkṛtebhiḥ
Dativesamīkṛtāya samīkṛtābhyām samīkṛtebhyaḥ
Ablativesamīkṛtāt samīkṛtābhyām samīkṛtebhyaḥ
Genitivesamīkṛtasya samīkṛtayoḥ samīkṛtānām
Locativesamīkṛte samīkṛtayoḥ samīkṛteṣu

Compound samīkṛta -

Adverb -samīkṛtam -samīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria