Declension table of ?samīhita

Deva

NeuterSingularDualPlural
Nominativesamīhitam samīhite samīhitāni
Vocativesamīhita samīhite samīhitāni
Accusativesamīhitam samīhite samīhitāni
Instrumentalsamīhitena samīhitābhyām samīhitaiḥ
Dativesamīhitāya samīhitābhyām samīhitebhyaḥ
Ablativesamīhitāt samīhitābhyām samīhitebhyaḥ
Genitivesamīhitasya samīhitayoḥ samīhitānām
Locativesamīhite samīhitayoḥ samīhiteṣu

Compound samīhita -

Adverb -samīhitam -samīhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria