Declension table of ?samīhita

Deva

MasculineSingularDualPlural
Nominativesamīhitaḥ samīhitau samīhitāḥ
Vocativesamīhita samīhitau samīhitāḥ
Accusativesamīhitam samīhitau samīhitān
Instrumentalsamīhitena samīhitābhyām samīhitaiḥ samīhitebhiḥ
Dativesamīhitāya samīhitābhyām samīhitebhyaḥ
Ablativesamīhitāt samīhitābhyām samīhitebhyaḥ
Genitivesamīhitasya samīhitayoḥ samīhitānām
Locativesamīhite samīhitayoḥ samīhiteṣu

Compound samīhita -

Adverb -samīhitam -samīhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria