Declension table of ?samīhana

Deva

MasculineSingularDualPlural
Nominativesamīhanaḥ samīhanau samīhanāḥ
Vocativesamīhana samīhanau samīhanāḥ
Accusativesamīhanam samīhanau samīhanān
Instrumentalsamīhanena samīhanābhyām samīhanaiḥ
Dativesamīhanāya samīhanābhyām samīhanebhyaḥ
Ablativesamīhanāt samīhanābhyām samīhanebhyaḥ
Genitivesamīhanasya samīhanayoḥ samīhanānām
Locativesamīhane samīhanayoḥ samīhaneṣu

Compound samīhana -

Adverb -samīhanam -samīhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria