Declension table of ?samīdā

Deva

MasculineSingularDualPlural
Nominativesamīdāḥ samīdau samīdāḥ
Vocativesamīdāḥ samīdau samīdāḥ
Accusativesamīdām samīdau samīdāḥ samīdaḥ
Instrumentalsamīdā samīdābhyām samīdābhiḥ
Dativesamīde samīdābhyām samīdābhyaḥ
Ablativesamīdaḥ samīdābhyām samīdābhyaḥ
Genitivesamīdaḥ samīdoḥ samīdām samīdanām
Locativesamīdi samīdoḥ samīdāsu

Compound samīdā -

Adverb -samīdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria