Declension table of ?samīcaka

Deva

MasculineSingularDualPlural
Nominativesamīcakaḥ samīcakau samīcakāḥ
Vocativesamīcaka samīcakau samīcakāḥ
Accusativesamīcakam samīcakau samīcakān
Instrumentalsamīcakena samīcakābhyām samīcakaiḥ samīcakebhiḥ
Dativesamīcakāya samīcakābhyām samīcakebhyaḥ
Ablativesamīcakāt samīcakābhyām samīcakebhyaḥ
Genitivesamīcakasya samīcakayoḥ samīcakānām
Locativesamīcake samīcakayoḥ samīcakeṣu

Compound samīcaka -

Adverb -samīcakam -samīcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria