Declension table of ?samībhūta

Deva

NeuterSingularDualPlural
Nominativesamībhūtam samībhūte samībhūtāni
Vocativesamībhūta samībhūte samībhūtāni
Accusativesamībhūtam samībhūte samībhūtāni
Instrumentalsamībhūtena samībhūtābhyām samībhūtaiḥ
Dativesamībhūtāya samībhūtābhyām samībhūtebhyaḥ
Ablativesamībhūtāt samībhūtābhyām samībhūtebhyaḥ
Genitivesamībhūtasya samībhūtayoḥ samībhūtānām
Locativesamībhūte samībhūtayoḥ samībhūteṣu

Compound samībhūta -

Adverb -samībhūtam -samībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria