Declension table of ?samībhūta

Deva

MasculineSingularDualPlural
Nominativesamībhūtaḥ samībhūtau samībhūtāḥ
Vocativesamībhūta samībhūtau samībhūtāḥ
Accusativesamībhūtam samībhūtau samībhūtān
Instrumentalsamībhūtena samībhūtābhyām samībhūtaiḥ samībhūtebhiḥ
Dativesamībhūtāya samībhūtābhyām samībhūtebhyaḥ
Ablativesamībhūtāt samībhūtābhyām samībhūtebhyaḥ
Genitivesamībhūtasya samībhūtayoḥ samībhūtānām
Locativesamībhūte samībhūtayoḥ samībhūteṣu

Compound samībhūta -

Adverb -samībhūtam -samībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria