Declension table of ?samībhāva

Deva

MasculineSingularDualPlural
Nominativesamībhāvaḥ samībhāvau samībhāvāḥ
Vocativesamībhāva samībhāvau samībhāvāḥ
Accusativesamībhāvam samībhāvau samībhāvān
Instrumentalsamībhāvena samībhāvābhyām samībhāvaiḥ samībhāvebhiḥ
Dativesamībhāvāya samībhāvābhyām samībhāvebhyaḥ
Ablativesamībhāvāt samībhāvābhyām samībhāvebhyaḥ
Genitivesamībhāvasya samībhāvayoḥ samībhāvānām
Locativesamībhāve samībhāvayoḥ samībhāveṣu

Compound samībhāva -

Adverb -samībhāvam -samībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria