Declension table of ?samīṣitā

Deva

FeminineSingularDualPlural
Nominativesamīṣitā samīṣite samīṣitāḥ
Vocativesamīṣite samīṣite samīṣitāḥ
Accusativesamīṣitām samīṣite samīṣitāḥ
Instrumentalsamīṣitayā samīṣitābhyām samīṣitābhiḥ
Dativesamīṣitāyai samīṣitābhyām samīṣitābhyaḥ
Ablativesamīṣitāyāḥ samīṣitābhyām samīṣitābhyaḥ
Genitivesamīṣitāyāḥ samīṣitayoḥ samīṣitānām
Locativesamīṣitāyām samīṣitayoḥ samīṣitāsu

Adverb -samīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria