Declension table of ?samīṣita

Deva

NeuterSingularDualPlural
Nominativesamīṣitam samīṣite samīṣitāni
Vocativesamīṣita samīṣite samīṣitāni
Accusativesamīṣitam samīṣite samīṣitāni
Instrumentalsamīṣitena samīṣitābhyām samīṣitaiḥ
Dativesamīṣitāya samīṣitābhyām samīṣitebhyaḥ
Ablativesamīṣitāt samīṣitābhyām samīṣitebhyaḥ
Genitivesamīṣitasya samīṣitayoḥ samīṣitānām
Locativesamīṣite samīṣitayoḥ samīṣiteṣu

Compound samīṣita -

Adverb -samīṣitam -samīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria